Press "Enter" to skip to content

Posts tagged as “samyama”

Yogasutra – Libro delle facoltà sovrannaturali (Vibhuti pada): Sutra 17 – 37

suryanamaskara 0

Yogasutra – Libro delle facoltà sovrannaturali (Vibhuti pada): Sutra 17 – 37 17 शब्दार्थप्रत्ययामामितरेत्रराध्यासात्संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥ śabdārtha-pratyayāmām-itaretrarādhyāsāt-saṁkaraḥ tat-pravibhāga-saṁyamāt sarvabhūta-ruta-jñānam Parola, significato e rappresentazione, sovrapponendosi reciprocamente, si confondono insieme: concentrandosi…

Yogasutra – Libro delle facoltà sovrannaturali (Vibhuti pada): Sutra 9 – 16

suryanamaskara 0

Yogasutra – Libro delle facoltà sovrannaturali (Vibhuti pada): Sutra 9 – 16 9 व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥ vyutthāna-nirodha-saṁskārayoḥ abhibhava-prādurbhāvau nirodhakṣaṇa cittānvayo nirodha-pariṇāmaḥ Il mutamento inibitivo consiste nella repressione…